Declension table of ?jahiṣyantī

Deva

FeminineSingularDualPlural
Nominativejahiṣyantī jahiṣyantyau jahiṣyantyaḥ
Vocativejahiṣyanti jahiṣyantyau jahiṣyantyaḥ
Accusativejahiṣyantīm jahiṣyantyau jahiṣyantīḥ
Instrumentaljahiṣyantyā jahiṣyantībhyām jahiṣyantībhiḥ
Dativejahiṣyantyai jahiṣyantībhyām jahiṣyantībhyaḥ
Ablativejahiṣyantyāḥ jahiṣyantībhyām jahiṣyantībhyaḥ
Genitivejahiṣyantyāḥ jahiṣyantyoḥ jahiṣyantīnām
Locativejahiṣyantyām jahiṣyantyoḥ jahiṣyantīṣu

Compound jahiṣyanti - jahiṣyantī -

Adverb -jahiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria