Declension table of ?jahayuṣī

Deva

FeminineSingularDualPlural
Nominativejahayuṣī jahayuṣyau jahayuṣyaḥ
Vocativejahayuṣi jahayuṣyau jahayuṣyaḥ
Accusativejahayuṣīm jahayuṣyau jahayuṣīḥ
Instrumentaljahayuṣyā jahayuṣībhyām jahayuṣībhiḥ
Dativejahayuṣyai jahayuṣībhyām jahayuṣībhyaḥ
Ablativejahayuṣyāḥ jahayuṣībhyām jahayuṣībhyaḥ
Genitivejahayuṣyāḥ jahayuṣyoḥ jahayuṣīṇām
Locativejahayuṣyām jahayuṣyoḥ jahayuṣīṣu

Compound jahayuṣi - jahayuṣī -

Adverb -jahayuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria