Declension table of ?jahatī

Deva

FeminineSingularDualPlural
Nominativejahatī jahatyau jahatyaḥ
Vocativejahati jahatyau jahatyaḥ
Accusativejahatīm jahatyau jahatīḥ
Instrumentaljahatyā jahatībhyām jahatībhiḥ
Dativejahatyai jahatībhyām jahatībhyaḥ
Ablativejahatyāḥ jahatībhyām jahatībhyaḥ
Genitivejahatyāḥ jahatyoḥ jahatīnām
Locativejahatyām jahatyoḥ jahatīṣu

Compound jahati - jahatī -

Adverb -jahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria