सुबन्तावली ?जहता

Roma

स्त्रीएकद्विबहु
प्रथमाजहता जहते जहताः
सम्बोधनम्जहते जहते जहताः
द्वितीयाजहताम् जहते जहताः
तृतीयाजहतया जहताभ्याम् जहताभिः
चतुर्थीजहतायै जहताभ्याम् जहताभ्यः
पञ्चमीजहतायाः जहताभ्याम् जहताभ्यः
षष्ठीजहतायाः जहतयोः जहतानाम्
सप्तमीजहतायाम् जहतयोः जहतासु

अव्यय ॰जहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria