Declension table of jahat

Deva

NeuterSingularDualPlural
Nominativejahat jahatī jahanti jahati
Vocativejahat jahatī jahanti jahati
Accusativejahatam jahatī jahanti jahati
Instrumentaljahatā jahadbhyām jahadbhiḥ
Dativejahate jahadbhyām jahadbhyaḥ
Ablativejahataḥ jahadbhyām jahadbhyaḥ
Genitivejahataḥ jahatoḥ jahatām
Locativejahati jahatoḥ jahatsu

Adverb -jahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria