Declension table of ?jahasvas

Deva

MasculineSingularDualPlural
Nominativejahasvān jahasvāṃsau jahasvāṃsaḥ
Vocativejahasvan jahasvāṃsau jahasvāṃsaḥ
Accusativejahasvāṃsam jahasvāṃsau jahasuṣaḥ
Instrumentaljahasuṣā jahasvadbhyām jahasvadbhiḥ
Dativejahasuṣe jahasvadbhyām jahasvadbhyaḥ
Ablativejahasuṣaḥ jahasvadbhyām jahasvadbhyaḥ
Genitivejahasuṣaḥ jahasuṣoḥ jahasuṣām
Locativejahasuṣi jahasuṣoḥ jahasvatsu

Compound jahasvat -

Adverb -jahasvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria