Declension table of ?jahasuṣī

Deva

FeminineSingularDualPlural
Nominativejahasuṣī jahasuṣyau jahasuṣyaḥ
Vocativejahasuṣi jahasuṣyau jahasuṣyaḥ
Accusativejahasuṣīm jahasuṣyau jahasuṣīḥ
Instrumentaljahasuṣyā jahasuṣībhyām jahasuṣībhiḥ
Dativejahasuṣyai jahasuṣībhyām jahasuṣībhyaḥ
Ablativejahasuṣyāḥ jahasuṣībhyām jahasuṣībhyaḥ
Genitivejahasuṣyāḥ jahasuṣyoḥ jahasuṣīṇām
Locativejahasuṣyām jahasuṣyoḥ jahasuṣīṣu

Compound jahasuṣi - jahasuṣī -

Adverb -jahasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria