Declension table of ?jahasāna

Deva

NeuterSingularDualPlural
Nominativejahasānam jahasāne jahasānāni
Vocativejahasāna jahasāne jahasānāni
Accusativejahasānam jahasāne jahasānāni
Instrumentaljahasānena jahasānābhyām jahasānaiḥ
Dativejahasānāya jahasānābhyām jahasānebhyaḥ
Ablativejahasānāt jahasānābhyām jahasānebhyaḥ
Genitivejahasānasya jahasānayoḥ jahasānānām
Locativejahasāne jahasānayoḥ jahasāneṣu

Compound jahasāna -

Adverb -jahasānam -jahasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria