Declension table of ?jahamnvas

Deva

MasculineSingularDualPlural
Nominativejahamnvān jahamnvāṃsau jahamnvāṃsaḥ
Vocativejahamnvan jahamnvāṃsau jahamnvāṃsaḥ
Accusativejahamnvāṃsam jahamnvāṃsau jahamnuṣaḥ
Instrumentaljahamnuṣā jahamnvadbhyām jahamnvadbhiḥ
Dativejahamnuṣe jahamnvadbhyām jahamnvadbhyaḥ
Ablativejahamnuṣaḥ jahamnvadbhyām jahamnvadbhyaḥ
Genitivejahamnuṣaḥ jahamnuṣoḥ jahamnuṣām
Locativejahamnuṣi jahamnuṣoḥ jahamnvatsu

Compound jahamnvat -

Adverb -jahamnvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria