Declension table of ?jahammāna

Deva

NeuterSingularDualPlural
Nominativejahammānam jahammāne jahammānāni
Vocativejahammāna jahammāne jahammānāni
Accusativejahammānam jahammāne jahammānāni
Instrumentaljahammānena jahammānābhyām jahammānaiḥ
Dativejahammānāya jahammānābhyām jahammānebhyaḥ
Ablativejahammānāt jahammānābhyām jahammānebhyaḥ
Genitivejahammānasya jahammānayoḥ jahammānānām
Locativejahammāne jahammānayoḥ jahammāneṣu

Compound jahammāna -

Adverb -jahammānam -jahammānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria