Declension table of ?jahalāna

Deva

NeuterSingularDualPlural
Nominativejahalānam jahalāne jahalānāni
Vocativejahalāna jahalāne jahalānāni
Accusativejahalānam jahalāne jahalānāni
Instrumentaljahalānena jahalānābhyām jahalānaiḥ
Dativejahalānāya jahalānābhyām jahalānebhyaḥ
Ablativejahalānāt jahalānābhyām jahalānebhyaḥ
Genitivejahalānasya jahalānayoḥ jahalānānām
Locativejahalāne jahalānayoḥ jahalāneṣu

Compound jahalāna -

Adverb -jahalānam -jahalānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria