Declension table of ?jahalāna

Deva

MasculineSingularDualPlural
Nominativejahalānaḥ jahalānau jahalānāḥ
Vocativejahalāna jahalānau jahalānāḥ
Accusativejahalānam jahalānau jahalānān
Instrumentaljahalānena jahalānābhyām jahalānaiḥ jahalānebhiḥ
Dativejahalānāya jahalānābhyām jahalānebhyaḥ
Ablativejahalānāt jahalānābhyām jahalānebhyaḥ
Genitivejahalānasya jahalānayoḥ jahalānānām
Locativejahalāne jahalānayoḥ jahalāneṣu

Compound jahalāna -

Adverb -jahalānam -jahalānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria