Declension table of ?jahadvas

Deva

MasculineSingularDualPlural
Nominativejahadvān jahadvāṃsau jahadvāṃsaḥ
Vocativejahadvan jahadvāṃsau jahadvāṃsaḥ
Accusativejahadvāṃsam jahadvāṃsau jahaduṣaḥ
Instrumentaljahaduṣā jahadvadbhyām jahadvadbhiḥ
Dativejahaduṣe jahadvadbhyām jahadvadbhyaḥ
Ablativejahaduṣaḥ jahadvadbhyām jahadvadbhyaḥ
Genitivejahaduṣaḥ jahaduṣoḥ jahaduṣām
Locativejahaduṣi jahaduṣoḥ jahadvatsu

Compound jahadvat -

Adverb -jahadvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria