Declension table of ?jahaduṣī

Deva

FeminineSingularDualPlural
Nominativejahaduṣī jahaduṣyau jahaduṣyaḥ
Vocativejahaduṣi jahaduṣyau jahaduṣyaḥ
Accusativejahaduṣīm jahaduṣyau jahaduṣīḥ
Instrumentaljahaduṣyā jahaduṣībhyām jahaduṣībhiḥ
Dativejahaduṣyai jahaduṣībhyām jahaduṣībhyaḥ
Ablativejahaduṣyāḥ jahaduṣībhyām jahaduṣībhyaḥ
Genitivejahaduṣyāḥ jahaduṣyoḥ jahaduṣīṇām
Locativejahaduṣyām jahaduṣyoḥ jahaduṣīṣu

Compound jahaduṣi - jahaduṣī -

Adverb -jahaduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria