Declension table of ?jahadajahatī

Deva

FeminineSingularDualPlural
Nominativejahadajahatī jahadajahatyau jahadajahatyaḥ
Vocativejahadajahati jahadajahatyau jahadajahatyaḥ
Accusativejahadajahatīm jahadajahatyau jahadajahatīḥ
Instrumentaljahadajahatyā jahadajahatībhyām jahadajahatībhiḥ
Dativejahadajahatyai jahadajahatībhyām jahadajahatībhyaḥ
Ablativejahadajahatyāḥ jahadajahatībhyām jahadajahatībhyaḥ
Genitivejahadajahatyāḥ jahadajahatyoḥ jahadajahatīnām
Locativejahadajahatyām jahadajahatyoḥ jahadajahatīṣu

Compound jahadajahati - jahadajahatī -

Adverb -jahadajahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria