सुबन्तावली ?जहदाना

Roma

स्त्रीएकद्विबहु
प्रथमाजहदाना जहदाने जहदानाः
सम्बोधनम्जहदाने जहदाने जहदानाः
द्वितीयाजहदानाम् जहदाने जहदानाः
तृतीयाजहदानया जहदानाभ्याम् जहदानाभिः
चतुर्थीजहदानायै जहदानाभ्याम् जहदानाभ्यः
पञ्चमीजहदानायाः जहदानाभ्याम् जहदानाभ्यः
षष्ठीजहदानायाः जहदानयोः जहदानानाम्
सप्तमीजहदानायाम् जहदानयोः जहदानासु

अव्यय ॰जहदानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria