Declension table of ?jahadāna

Deva

NeuterSingularDualPlural
Nominativejahadānam jahadāne jahadānāni
Vocativejahadāna jahadāne jahadānāni
Accusativejahadānam jahadāne jahadānāni
Instrumentaljahadānena jahadānābhyām jahadānaiḥ
Dativejahadānāya jahadānābhyām jahadānebhyaḥ
Ablativejahadānāt jahadānābhyām jahadānebhyaḥ
Genitivejahadānasya jahadānayoḥ jahadānānām
Locativejahadāne jahadānayoḥ jahadāneṣu

Compound jahadāna -

Adverb -jahadānam -jahadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria