Declension table of ?jahāna

Deva

NeuterSingularDualPlural
Nominativejahānam jahāne jahānāni
Vocativejahāna jahāne jahānāni
Accusativejahānam jahāne jahānāni
Instrumentaljahānena jahānābhyām jahānaiḥ
Dativejahānāya jahānābhyām jahānebhyaḥ
Ablativejahānāt jahānābhyām jahānebhyaḥ
Genitivejahānasya jahānayoḥ jahānānām
Locativejahāne jahānayoḥ jahāneṣu

Compound jahāna -

Adverb -jahānam -jahānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria