Declension table of ?jahāna

Deva

MasculineSingularDualPlural
Nominativejahānaḥ jahānau jahānāḥ
Vocativejahāna jahānau jahānāḥ
Accusativejahānam jahānau jahānān
Instrumentaljahānena jahānābhyām jahānaiḥ jahānebhiḥ
Dativejahānāya jahānābhyām jahānebhyaḥ
Ablativejahānāt jahānābhyām jahānebhyaḥ
Genitivejahānasya jahānayoḥ jahānānām
Locativejahāne jahānayoḥ jahāneṣu

Compound jahāna -

Adverb -jahānam -jahānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria