Declension table of ?jahāka

Deva

NeuterSingularDualPlural
Nominativejahākam jahāke jahākāni
Vocativejahāka jahāke jahākāni
Accusativejahākam jahāke jahākāni
Instrumentaljahākena jahākābhyām jahākaiḥ
Dativejahākāya jahākābhyām jahākebhyaḥ
Ablativejahākāt jahākābhyām jahākebhyaḥ
Genitivejahākasya jahākayoḥ jahākānām
Locativejahāke jahākayoḥ jahākeṣu

Compound jahāka -

Adverb -jahākam -jahākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria