Declension table of ?jahaṭuṣī

Deva

FeminineSingularDualPlural
Nominativejahaṭuṣī jahaṭuṣyau jahaṭuṣyaḥ
Vocativejahaṭuṣi jahaṭuṣyau jahaṭuṣyaḥ
Accusativejahaṭuṣīm jahaṭuṣyau jahaṭuṣīḥ
Instrumentaljahaṭuṣyā jahaṭuṣībhyām jahaṭuṣībhiḥ
Dativejahaṭuṣyai jahaṭuṣībhyām jahaṭuṣībhyaḥ
Ablativejahaṭuṣyāḥ jahaṭuṣībhyām jahaṭuṣībhyaḥ
Genitivejahaṭuṣyāḥ jahaṭuṣyoḥ jahaṭuṣīṇām
Locativejahaṭuṣyām jahaṭuṣyoḥ jahaṭuṣīṣu

Compound jahaṭuṣi - jahaṭuṣī -

Adverb -jahaṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria