सुबन्तावली ?जहटान

Roma

पुमान्एकद्विबहु
प्रथमाजहटानः जहटानौ जहटानाः
सम्बोधनम्जहटान जहटानौ जहटानाः
द्वितीयाजहटानम् जहटानौ जहटानान्
तृतीयाजहटानेन जहटानाभ्याम् जहटानैः जहटानेभिः
चतुर्थीजहटानाय जहटानाभ्याम् जहटानेभ्यः
पञ्चमीजहटानात् जहटानाभ्याम् जहटानेभ्यः
षष्ठीजहटानस्य जहटानयोः जहटानानाम्
सप्तमीजहटाने जहटानयोः जहटानेषु

समास जहटान

अव्यय ॰जहटानम् ॰जहटानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria