Declension table of ?jahaṭāna

Deva

MasculineSingularDualPlural
Nominativejahaṭānaḥ jahaṭānau jahaṭānāḥ
Vocativejahaṭāna jahaṭānau jahaṭānāḥ
Accusativejahaṭānam jahaṭānau jahaṭānān
Instrumentaljahaṭānena jahaṭānābhyām jahaṭānaiḥ jahaṭānebhiḥ
Dativejahaṭānāya jahaṭānābhyām jahaṭānebhyaḥ
Ablativejahaṭānāt jahaṭānābhyām jahaṭānebhyaḥ
Genitivejahaṭānasya jahaṭānayoḥ jahaṭānānām
Locativejahaṭāne jahaṭānayoḥ jahaṭāneṣu

Compound jahaṭāna -

Adverb -jahaṭānam -jahaṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria