Declension table of ?jahṛṣvas

Deva

NeuterSingularDualPlural
Nominativejahṛṣvat jahṛṣuṣī jahṛṣvāṃsi
Vocativejahṛṣvat jahṛṣuṣī jahṛṣvāṃsi
Accusativejahṛṣvat jahṛṣuṣī jahṛṣvāṃsi
Instrumentaljahṛṣuṣā jahṛṣvadbhyām jahṛṣvadbhiḥ
Dativejahṛṣuṣe jahṛṣvadbhyām jahṛṣvadbhyaḥ
Ablativejahṛṣuṣaḥ jahṛṣvadbhyām jahṛṣvadbhyaḥ
Genitivejahṛṣuṣaḥ jahṛṣuṣoḥ jahṛṣuṣām
Locativejahṛṣuṣi jahṛṣuṣoḥ jahṛṣvatsu

Compound jahṛṣvat -

Adverb -jahṛṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria