Declension table of ?jahṛṣvas

Deva

MasculineSingularDualPlural
Nominativejahṛṣvān jahṛṣvāṃsau jahṛṣvāṃsaḥ
Vocativejahṛṣvan jahṛṣvāṃsau jahṛṣvāṃsaḥ
Accusativejahṛṣvāṃsam jahṛṣvāṃsau jahṛṣuṣaḥ
Instrumentaljahṛṣuṣā jahṛṣvadbhyām jahṛṣvadbhiḥ
Dativejahṛṣuṣe jahṛṣvadbhyām jahṛṣvadbhyaḥ
Ablativejahṛṣuṣaḥ jahṛṣvadbhyām jahṛṣvadbhyaḥ
Genitivejahṛṣuṣaḥ jahṛṣuṣoḥ jahṛṣuṣām
Locativejahṛṣuṣi jahṛṣuṣoḥ jahṛṣvatsu

Compound jahṛṣvat -

Adverb -jahṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria