Declension table of ?jagrathvas

Deva

NeuterSingularDualPlural
Nominativejagrathvat jagrathuṣī jagrathvāṃsi
Vocativejagrathvat jagrathuṣī jagrathvāṃsi
Accusativejagrathvat jagrathuṣī jagrathvāṃsi
Instrumentaljagrathuṣā jagrathvadbhyām jagrathvadbhiḥ
Dativejagrathuṣe jagrathvadbhyām jagrathvadbhyaḥ
Ablativejagrathuṣaḥ jagrathvadbhyām jagrathvadbhyaḥ
Genitivejagrathuṣaḥ jagrathuṣoḥ jagrathuṣām
Locativejagrathuṣi jagrathuṣoḥ jagrathvatsu

Compound jagrathvat -

Adverb -jagrathvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria