Declension table of ?jagrathāna

Deva

NeuterSingularDualPlural
Nominativejagrathānam jagrathāne jagrathānāni
Vocativejagrathāna jagrathāne jagrathānāni
Accusativejagrathānam jagrathāne jagrathānāni
Instrumentaljagrathānena jagrathānābhyām jagrathānaiḥ
Dativejagrathānāya jagrathānābhyām jagrathānebhyaḥ
Ablativejagrathānāt jagrathānābhyām jagrathānebhyaḥ
Genitivejagrathānasya jagrathānayoḥ jagrathānānām
Locativejagrathāne jagrathānayoḥ jagrathāneṣu

Compound jagrathāna -

Adverb -jagrathānam -jagrathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria