Declension table of ?jagrasuṣī

Deva

FeminineSingularDualPlural
Nominativejagrasuṣī jagrasuṣyau jagrasuṣyaḥ
Vocativejagrasuṣi jagrasuṣyau jagrasuṣyaḥ
Accusativejagrasuṣīm jagrasuṣyau jagrasuṣīḥ
Instrumentaljagrasuṣyā jagrasuṣībhyām jagrasuṣībhiḥ
Dativejagrasuṣyai jagrasuṣībhyām jagrasuṣībhyaḥ
Ablativejagrasuṣyāḥ jagrasuṣībhyām jagrasuṣībhyaḥ
Genitivejagrasuṣyāḥ jagrasuṣyoḥ jagrasuṣīṇām
Locativejagrasuṣyām jagrasuṣyoḥ jagrasuṣīṣu

Compound jagrasuṣi - jagrasuṣī -

Adverb -jagrasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria