Declension table of ?jagrasāna

Deva

NeuterSingularDualPlural
Nominativejagrasānam jagrasāne jagrasānāni
Vocativejagrasāna jagrasāne jagrasānāni
Accusativejagrasānam jagrasāne jagrasānāni
Instrumentaljagrasānena jagrasānābhyām jagrasānaiḥ
Dativejagrasānāya jagrasānābhyām jagrasānebhyaḥ
Ablativejagrasānāt jagrasānābhyām jagrasānebhyaḥ
Genitivejagrasānasya jagrasānayoḥ jagrasānānām
Locativejagrasāne jagrasānayoḥ jagrasāneṣu

Compound jagrasāna -

Adverb -jagrasānam -jagrasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria