Declension table of jagmi

Deva

MasculineSingularDualPlural
Nominativejagmiḥ jagmī jagmayaḥ
Vocativejagme jagmī jagmayaḥ
Accusativejagmim jagmī jagmīn
Instrumentaljagminā jagmibhyām jagmibhiḥ
Dativejagmaye jagmibhyām jagmibhyaḥ
Ablativejagmeḥ jagmibhyām jagmibhyaḥ
Genitivejagmeḥ jagmyoḥ jagmīnām
Locativejagmau jagmyoḥ jagmiṣu

Compound jagmi -

Adverb -jagmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria