Declension table of ?jagmāna

Deva

NeuterSingularDualPlural
Nominativejagmānam jagmāne jagmānāni
Vocativejagmāna jagmāne jagmānāni
Accusativejagmānam jagmāne jagmānāni
Instrumentaljagmānena jagmānābhyām jagmānaiḥ
Dativejagmānāya jagmānābhyām jagmānebhyaḥ
Ablativejagmānāt jagmānābhyām jagmānebhyaḥ
Genitivejagmānasya jagmānayoḥ jagmānānām
Locativejagmāne jagmānayoḥ jagmāneṣu

Compound jagmāna -

Adverb -jagmānam -jagmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria