Declension table of ?jaglevvas

Deva

NeuterSingularDualPlural
Nominativejaglevvat jaglevuṣī jaglevvāṃsi
Vocativejaglevvat jaglevuṣī jaglevvāṃsi
Accusativejaglevvat jaglevuṣī jaglevvāṃsi
Instrumentaljaglevuṣā jaglevvadbhyām jaglevvadbhiḥ
Dativejaglevuṣe jaglevvadbhyām jaglevvadbhyaḥ
Ablativejaglevuṣaḥ jaglevvadbhyām jaglevvadbhyaḥ
Genitivejaglevuṣaḥ jaglevuṣoḥ jaglevuṣām
Locativejaglevuṣi jaglevuṣoḥ jaglevvatsu

Compound jaglevvat -

Adverb -jaglevvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria