Declension table of ?jaglevvas

Deva

MasculineSingularDualPlural
Nominativejaglevvān jaglevvāṃsau jaglevvāṃsaḥ
Vocativejaglevvan jaglevvāṃsau jaglevvāṃsaḥ
Accusativejaglevvāṃsam jaglevvāṃsau jaglevuṣaḥ
Instrumentaljaglevuṣā jaglevvadbhyām jaglevvadbhiḥ
Dativejaglevuṣe jaglevvadbhyām jaglevvadbhyaḥ
Ablativejaglevuṣaḥ jaglevvadbhyām jaglevvadbhyaḥ
Genitivejaglevuṣaḥ jaglevuṣoḥ jaglevuṣām
Locativejaglevuṣi jaglevuṣoḥ jaglevvatsu

Compound jaglevvat -

Adverb -jaglevvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria