Declension table of ?jaglevāna

Deva

NeuterSingularDualPlural
Nominativejaglevānam jaglevāne jaglevānāni
Vocativejaglevāna jaglevāne jaglevānāni
Accusativejaglevānam jaglevāne jaglevānāni
Instrumentaljaglevānena jaglevānābhyām jaglevānaiḥ
Dativejaglevānāya jaglevānābhyām jaglevānebhyaḥ
Ablativejaglevānāt jaglevānābhyām jaglevānebhyaḥ
Genitivejaglevānasya jaglevānayoḥ jaglevānānām
Locativejaglevāne jaglevānayoḥ jaglevāneṣu

Compound jaglevāna -

Adverb -jaglevānam -jaglevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria