Declension table of ?jaglepuṣī

Deva

FeminineSingularDualPlural
Nominativejaglepuṣī jaglepuṣyau jaglepuṣyaḥ
Vocativejaglepuṣi jaglepuṣyau jaglepuṣyaḥ
Accusativejaglepuṣīm jaglepuṣyau jaglepuṣīḥ
Instrumentaljaglepuṣyā jaglepuṣībhyām jaglepuṣībhiḥ
Dativejaglepuṣyai jaglepuṣībhyām jaglepuṣībhyaḥ
Ablativejaglepuṣyāḥ jaglepuṣībhyām jaglepuṣībhyaḥ
Genitivejaglepuṣyāḥ jaglepuṣyoḥ jaglepuṣīṇām
Locativejaglepuṣyām jaglepuṣyoḥ jaglepuṣīṣu

Compound jaglepuṣi - jaglepuṣī -

Adverb -jaglepuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria