Declension table of ?jaglepānā

Deva

FeminineSingularDualPlural
Nominativejaglepānā jaglepāne jaglepānāḥ
Vocativejaglepāne jaglepāne jaglepānāḥ
Accusativejaglepānām jaglepāne jaglepānāḥ
Instrumentaljaglepānayā jaglepānābhyām jaglepānābhiḥ
Dativejaglepānāyai jaglepānābhyām jaglepānābhyaḥ
Ablativejaglepānāyāḥ jaglepānābhyām jaglepānābhyaḥ
Genitivejaglepānāyāḥ jaglepānayoḥ jaglepānānām
Locativejaglepānāyām jaglepānayoḥ jaglepānāsu

Adverb -jaglepānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria