Declension table of ?jaglasvas

Deva

NeuterSingularDualPlural
Nominativejaglasvat jaglasuṣī jaglasvāṃsi
Vocativejaglasvat jaglasuṣī jaglasvāṃsi
Accusativejaglasvat jaglasuṣī jaglasvāṃsi
Instrumentaljaglasuṣā jaglasvadbhyām jaglasvadbhiḥ
Dativejaglasuṣe jaglasvadbhyām jaglasvadbhyaḥ
Ablativejaglasuṣaḥ jaglasvadbhyām jaglasvadbhyaḥ
Genitivejaglasuṣaḥ jaglasuṣoḥ jaglasuṣām
Locativejaglasuṣi jaglasuṣoḥ jaglasvatsu

Compound jaglasvat -

Adverb -jaglasvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria