Declension table of ?jaglasvas

Deva

MasculineSingularDualPlural
Nominativejaglasvān jaglasvāṃsau jaglasvāṃsaḥ
Vocativejaglasvan jaglasvāṃsau jaglasvāṃsaḥ
Accusativejaglasvāṃsam jaglasvāṃsau jaglasuṣaḥ
Instrumentaljaglasuṣā jaglasvadbhyām jaglasvadbhiḥ
Dativejaglasuṣe jaglasvadbhyām jaglasvadbhyaḥ
Ablativejaglasuṣaḥ jaglasvadbhyām jaglasvadbhyaḥ
Genitivejaglasuṣaḥ jaglasuṣoḥ jaglasuṣām
Locativejaglasuṣi jaglasuṣoḥ jaglasvatsu

Compound jaglasvat -

Adverb -jaglasvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria