Declension table of ?jaglasuṣī

Deva

FeminineSingularDualPlural
Nominativejaglasuṣī jaglasuṣyau jaglasuṣyaḥ
Vocativejaglasuṣi jaglasuṣyau jaglasuṣyaḥ
Accusativejaglasuṣīm jaglasuṣyau jaglasuṣīḥ
Instrumentaljaglasuṣyā jaglasuṣībhyām jaglasuṣībhiḥ
Dativejaglasuṣyai jaglasuṣībhyām jaglasuṣībhyaḥ
Ablativejaglasuṣyāḥ jaglasuṣībhyām jaglasuṣībhyaḥ
Genitivejaglasuṣyāḥ jaglasuṣyoḥ jaglasuṣīṇām
Locativejaglasuṣyām jaglasuṣyoḥ jaglasuṣīṣu

Compound jaglasuṣi - jaglasuṣī -

Adverb -jaglasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria