Declension table of ?jaglasāna

Deva

NeuterSingularDualPlural
Nominativejaglasānam jaglasāne jaglasānāni
Vocativejaglasāna jaglasāne jaglasānāni
Accusativejaglasānam jaglasāne jaglasānāni
Instrumentaljaglasānena jaglasānābhyām jaglasānaiḥ
Dativejaglasānāya jaglasānābhyām jaglasānebhyaḥ
Ablativejaglasānāt jaglasānābhyām jaglasānebhyaḥ
Genitivejaglasānasya jaglasānayoḥ jaglasānānām
Locativejaglasāne jaglasānayoḥ jaglasāneṣu

Compound jaglasāna -

Adverb -jaglasānam -jaglasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria