Declension table of ?jaglasāna

Deva

MasculineSingularDualPlural
Nominativejaglasānaḥ jaglasānau jaglasānāḥ
Vocativejaglasāna jaglasānau jaglasānāḥ
Accusativejaglasānam jaglasānau jaglasānān
Instrumentaljaglasānena jaglasānābhyām jaglasānaiḥ jaglasānebhiḥ
Dativejaglasānāya jaglasānābhyām jaglasānebhyaḥ
Ablativejaglasānāt jaglasānābhyām jaglasānebhyaḥ
Genitivejaglasānasya jaglasānayoḥ jaglasānānām
Locativejaglasāne jaglasānayoḥ jaglasāneṣu

Compound jaglasāna -

Adverb -jaglasānam -jaglasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria