Declension table of ?jaglāna

Deva

MasculineSingularDualPlural
Nominativejaglānaḥ jaglānau jaglānāḥ
Vocativejaglāna jaglānau jaglānāḥ
Accusativejaglānam jaglānau jaglānān
Instrumentaljaglānena jaglānābhyām jaglānaiḥ jaglānebhiḥ
Dativejaglānāya jaglānābhyām jaglānebhyaḥ
Ablativejaglānāt jaglānābhyām jaglānebhyaḥ
Genitivejaglānasya jaglānayoḥ jaglānānām
Locativejaglāne jaglānayoḥ jaglāneṣu

Compound jaglāna -

Adverb -jaglānam -jaglānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria