Declension table of jaghrivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghrivat | jaghryuṣī | jaghrivāṃsi |
Vocative | jaghrivat | jaghryuṣī | jaghrivāṃsi |
Accusative | jaghrivat | jaghryuṣī | jaghrivāṃsi |
Instrumental | jaghryuṣā | jaghrivadbhyām | jaghrivadbhiḥ |
Dative | jaghryuṣe | jaghrivadbhyām | jaghrivadbhyaḥ |
Ablative | jaghryuṣaḥ | jaghrivadbhyām | jaghrivadbhyaḥ |
Genitive | jaghryuṣaḥ | jaghryuṣoḥ | jaghryuṣām |
Locative | jaghryuṣi | jaghryuṣoḥ | jaghrivatsu |