Declension table of ?jagharbuṣī

Deva

FeminineSingularDualPlural
Nominativejagharbuṣī jagharbuṣyau jagharbuṣyaḥ
Vocativejagharbuṣi jagharbuṣyau jagharbuṣyaḥ
Accusativejagharbuṣīm jagharbuṣyau jagharbuṣīḥ
Instrumentaljagharbuṣyā jagharbuṣībhyām jagharbuṣībhiḥ
Dativejagharbuṣyai jagharbuṣībhyām jagharbuṣībhyaḥ
Ablativejagharbuṣyāḥ jagharbuṣībhyām jagharbuṣībhyaḥ
Genitivejagharbuṣyāḥ jagharbuṣyoḥ jagharbuṣīṇām
Locativejagharbuṣyām jagharbuṣyoḥ jagharbuṣīṣu

Compound jagharbuṣi - jagharbuṣī -

Adverb -jagharbuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria