सुबन्तावली ?जघर्बाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाजघर्बाणम् जघर्बाणे जघर्बाणानि
सम्बोधनम्जघर्बाण जघर्बाणे जघर्बाणानि
द्वितीयाजघर्बाणम् जघर्बाणे जघर्बाणानि
तृतीयाजघर्बाणेन जघर्बाणाभ्याम् जघर्बाणैः
चतुर्थीजघर्बाणाय जघर्बाणाभ्याम् जघर्बाणेभ्यः
पञ्चमीजघर्बाणात् जघर्बाणाभ्याम् जघर्बाणेभ्यः
षष्ठीजघर्बाणस्य जघर्बाणयोः जघर्बाणानाम्
सप्तमीजघर्बाणे जघर्बाणयोः जघर्बाणेषु

समास जघर्बाण

अव्यय ॰जघर्बाणम् ॰जघर्बाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria