सुबन्तावली ?जघन्यतरा

Roma

स्त्रीएकद्विबहु
प्रथमाजघन्यतरा जघन्यतरे जघन्यतराः
सम्बोधनम्जघन्यतरे जघन्यतरे जघन्यतराः
द्वितीयाजघन्यतराम् जघन्यतरे जघन्यतराः
तृतीयाजघन्यतरया जघन्यतराभ्याम् जघन्यतराभिः
चतुर्थीजघन्यतरायै जघन्यतराभ्याम् जघन्यतराभ्यः
पञ्चमीजघन्यतरायाः जघन्यतराभ्याम् जघन्यतराभ्यः
षष्ठीजघन्यतरायाः जघन्यतरयोः जघन्यतराणाम्
सप्तमीजघन्यतरायाम् जघन्यतरयोः जघन्यतरासु

अव्यय ॰जघन्यतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria