सुबन्तावली ?जघनविपुला

Roma

स्त्रीएकद्विबहु
प्रथमाजघनविपुला जघनविपुले जघनविपुलाः
सम्बोधनम्जघनविपुले जघनविपुले जघनविपुलाः
द्वितीयाजघनविपुलाम् जघनविपुले जघनविपुलाः
तृतीयाजघनविपुलया जघनविपुलाभ्याम् जघनविपुलाभिः
चतुर्थीजघनविपुलायै जघनविपुलाभ्याम् जघनविपुलाभ्यः
पञ्चमीजघनविपुलायाः जघनविपुलाभ्याम् जघनविपुलाभ्यः
षष्ठीजघनविपुलायाः जघनविपुलयोः जघनविपुलानाम्
सप्तमीजघनविपुलायाम् जघनविपुलयोः जघनविपुलासु

अव्यय ॰जघनविपुलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria