Declension table of jaghana

Deva

NeuterSingularDualPlural
Nominativejaghanam jaghane jaghanāni
Vocativejaghana jaghane jaghanāni
Accusativejaghanam jaghane jaghanāni
Instrumentaljaghanena jaghanābhyām jaghanaiḥ
Dativejaghanāya jaghanābhyām jaghanebhyaḥ
Ablativejaghanāt jaghanābhyām jaghanebhyaḥ
Genitivejaghanasya jaghanayoḥ jaghanānām
Locativejaghane jaghanayoḥ jaghaneṣu

Compound jaghana -

Adverb -jaghanam -jaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria