Declension table of jaghambānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghambānam | jaghambāne | jaghambānāni |
Vocative | jaghambāna | jaghambāne | jaghambānāni |
Accusative | jaghambānam | jaghambāne | jaghambānāni |
Instrumental | jaghambānena | jaghambānābhyām | jaghambānaiḥ |
Dative | jaghambānāya | jaghambānābhyām | jaghambānebhyaḥ |
Ablative | jaghambānāt | jaghambānābhyām | jaghambānebhyaḥ |
Genitive | jaghambānasya | jaghambānayoḥ | jaghambānānām |
Locative | jaghambāne | jaghambānayoḥ | jaghambāneṣu |