Declension table of jaghagghānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaghagghānā | jaghagghāne | jaghagghānāḥ |
Vocative | jaghagghāne | jaghagghāne | jaghagghānāḥ |
Accusative | jaghagghānām | jaghagghāne | jaghagghānāḥ |
Instrumental | jaghagghānayā | jaghagghānābhyām | jaghagghānābhiḥ |
Dative | jaghagghānāyai | jaghagghānābhyām | jaghagghānābhyaḥ |
Ablative | jaghagghānāyāḥ | jaghagghānābhyām | jaghagghānābhyaḥ |
Genitive | jaghagghānāyāḥ | jaghagghānayoḥ | jaghagghānānām |
Locative | jaghagghānāyām | jaghagghānayoḥ | jaghagghānāsu |